A 563-5 Laghuśabdenducandrikā
Manuscript culture infobox
Filmed in: A 563/5
Title: Laghuśabdenducandrikā
Dimensions: 27.6 x 9.2 cm x 26 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3854
Remarks: b Viśvanātha; = A 1202/1
Reel No. A 563/5
Inventory No. 25291
Title Laghucandrikā
Remarks
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete and undamaged
Size 27. 6 x 9.2 cm
Binding Hole
Folios 26
Lines per Folio 6–7
Foliation numerals in upper left and lower right margins of verso
Date of Copying [VS] 1956 bhādrakṛṣṇa aṣṭamī
Place of Deposit NAK
Accession No. 5/3854
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
kriyāyoga eveti, trayaḥ kālā ityādau jñāyante ityadhyāhāreṇa,
vartamānakālikajñānaviṣayatāśrayatvasya tatrāpadhāt(!) iti dik , abhedānvayeneti,
abhedasya saṃsargatvasvīkāre saṃbandānavacchinnaviśeṣaṇataiva kartrādiniṣṭhaviśeṣyatānirūpiteti boddhavyam , mūle niyatopasthika iti , niyatā upasthitir yasya sa niyatopasthikaḥ vipūrvakayamdhātor vyāpakatvam arthaḥ viṣayatāśrayaś cānyapadārthaḥ tathā ca vyāpakopasthitiviṣayatāśrayatvam prātipadikārthatvam iti paryavasannam
nanu vyāpakatvasya yatkiñcin niṣṭhavyāpyatānirūpitatvena yatkiṃcin niṣṭhavyāpyatānirūpitā upasthitiniṣṭhavyāpakatetyakāṃkṣāyām āha yasmin prātipadika iti tathā ca prātipadikoccāraṇaniṣṭhavyāpyatānirūpitavyāpakatāvadupasthitiviṣayatvam prātipadikārthatvam iti paryavasannaṃ
(fol. 1v1–6)
End
vastutas tu nṛṇāṃ nṛṣu vā dvijaḥ śreṣṭha ityādau śreṣṭhapadārthatāvacchekaśeaiṣṭhyai(!) nṛpadārthanṛsamudāyasya , svaghaṭakavṛtitva.svaghaṭakadvijetarayāvadvṛtitva etadubhayasambaṃdenānvayaḥ
ata eva dvijam uddiśya niruktobhayasambandhena na samudāyaviśiṣṭaṃ śraiṣṭhyaṃ vidhīyata ity uddeśyavidheyabhā[vo] ʼpi saṃgacchate, mūloktaṃ tu na yuktam uddeśyavidheyabhāvānupapatteḥ śraiṣthya ityasya vaiyarthyāpatteś ca , puruṣottama ityādau na nirdhāraṇa iti niṣedhaśaṃkāparakaiyaṭagranthasya svagranthasya cāsaṃgatyāpatteś ca | etanmate ubhayatve anvayābhāvenāsāmarthyād eva samāsāprāpto(!) niṣedhaśaṃkāyā asaṃgatatvāt ,
bheda evetīti , yasmāt pañcamīvibhakte ityanena paṃcamīvibhaktiḥ kartavyā tatprakṛta(!)rthatāvacchekāvacchinnapratiyogitākabhede pañcamī bhavati ity arthaḥ
nakṣatre ca lupi , atra nakṣatrapadaṃ nakṣatrayuktacandramaḥparam
iti saptamī iti || saṃvat 1956 mi: bhādra kṛ 8 || ❁ || +
(fol. 26r5–26v4)
Microfilm Details
Reel No. A 563/5
Date of Filming 16-05-1973
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 24-03-2004