A 563-5 Laghuśabdenducandrikā

Manuscript culture infobox

Filmed in: A 563/5
Title: Laghuśabdenducandrikā
Dimensions: 27.6 x 9.2 cm x 26 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3854
Remarks: b Viśvanātha; = A 1202/1

Reel No. A 563/5

Inventory No. 25291

Title Laghucandrikā

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete and undamaged

Size 27. 6 x 9.2 cm

Binding Hole

Folios 26

Lines per Folio 6–7

Foliation numerals in upper left and lower right margins of verso

Date of Copying [VS] 1956 bhādrakṛṣṇa aṣṭamī

Place of Deposit NAK

Accession No. 5/3854

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |
kriyāyoga eveti, trayaḥ kālā ityādau jñāyante ityadhyāhāreṇa,
vartamānakālikajñānaviṣayatāśrayatvasya tatrāpadhāt(!) iti dik , abhedānvayeneti,
abhedasya saṃsargatvasvīkāre saṃbandānavacchinnaviśeṣaṇataiva kartrādiniṣṭhaviśeṣyatānirūpiteti boddhavyam , mūle niyatopasthika iti , niyatā upasthitir yasya sa niyatopasthikaḥ vipūrvakayamdhātor vyāpakatvam arthaḥ viṣayatāśrayaś cānyapadārthaḥ tathā ca vyāpakopasthitiviṣayatāśrayatvam prātipadikārthatvam iti paryavasannam
nanu vyāpakatvasya yatkiñcin niṣṭhavyāpyatānirūpitatvena yatkiṃcin niṣṭhavyāpyatānirūpitā upasthitiniṣṭhavyāpakatetyakāṃkṣāyām āha yasmin prātipadika iti tathā ca prātipadikoccāraṇaniṣṭhavyāpyatānirūpitavyāpakatāvadupasthitiviṣayatvam prātipadikārthatvam iti paryavasannaṃ
(fol. 1v1–6)

End

vastutas tu nṛṇāṃ nṛṣu vā dvijaḥ śreṣṭha ityādau śreṣṭhapadārthatāvacchekaśeaiṣṭhyai(!) nṛpadārthanṛsamudāyasya , svaghaṭakavṛtitva.svaghaṭakadvijetarayāvadvṛtitva etadubhayasambaṃdenānvayaḥ
ata eva dvijam uddiśya niruktobhayasambandhena na samudāyaviśiṣṭaṃ śraiṣṭhyaṃ vidhīyata ity uddeśyavidheyabhā[vo] ʼpi saṃgacchate, mūloktaṃ tu na yuktam uddeśyavidheyabhāvānupapatteḥ śraiṣthya ityasya vaiyarthyāpatteś ca , puruṣottama ityādau na nirdhāraṇa iti niṣedhaśaṃkāparakaiyaṭagranthasya svagranthasya cāsaṃgatyāpatteś ca | etanmate ubhayatve anvayābhāvenāsāmarthyād eva samāsāprāpto(!) niṣedhaśaṃkāyā asaṃgatatvāt ,
bheda evetīti , yasmāt pañcamīvibhakte ityanena paṃcamīvibhaktiḥ kartavyā tatprakṛta(!)rthatāvacchekāvacchinnapratiyogitākabhede pañcamī bhavati ity arthaḥ
nakṣatre ca lupi , atra nakṣatrapadaṃ nakṣatrayuktacandramaḥparam
iti saptamī iti || saṃvat 1956 mi: bhādra kṛ 8 || ❁ || + (fol. 26r5–26v4)

Microfilm Details

Reel No. A 563/5

Date of Filming 16-05-1973

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 24-03-2004